A 1265-11 Pādasthāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1265/11
Title: Pādasthāpanavidhi
Dimensions: 31.7 x 10 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/722
Remarks: I
Reel No. A 1265-11 Inventory No. 99100
Title Pādasthāpanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 31.7 x 10.0 cm
Folios 45
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/722
Manuscript Features
Excerpts
Beginning
❖ oṁ ……….||
atha pādasthāpanayā vidhi ||
divasānukrameṇa pīṭhapūjā || ||
hṅathukuhnu ābhyodaka mātṛśrā(2)rddha vidhi ||
mālako jiyakāva ||
yajamāna puṣpabhājana || adyādi || vākya ||
siddhirastu kriyārambhetyādi || ||
……(3) …..|| sūryyārgha || adyādi || vākya || ………|| ||
viśvebhyo devebhya idam āsanaṃ vṛddhi puṣpaṃ vṛddhi || ||
mātṛpitāma(4)hi, prapitāmahi pitarapitāmaha prapitāmaha, mātāmaha, pramātāmaha, vṛddhipramātāmaha, indrādyānave daivatebhyo, ida(5)m āsanaṃ, vṛddhi puṣpaṃvṛddhi || nandikeśvarāya ācāryyāya idam āsanaṃ vṛddhi puṣpaṃ vṛddhi || || (fol. 1v1-5)
End
śivaśaktikalaśādi hlāya ||
kumbha hlāya || thaṃ(7)ḍilāvalokanaṃ || yajamāna ārati, pratiṣṭhā ||
purṇṇarastu ||……..
svāna kokāyāva biya || komārī vi(fol. 45r1)sarjjanaṃ || thāyasa choya || … || ||
kumbhapā kāyāva pātra lavahlāya, yajamānādi || tarppaṇa || prītapretā ||
aṣṭāviṃśati(2)….samaya bhojya || jayantikāna dhunake ||
karaṃka choya || ………..|| || śubhaṃ || || (fol. 44v6-45r2)
Colophon
(fol. )
Microfilm Details
Reel No. A 1265/11
Date of Filming 10-11-1987
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 19-10-2005
Bibliography