A 1265-11 Pādasthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1265/11
Title: Pādasthāpanavidhi
Dimensions: 31.7 x 10 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/722
Remarks: I


Reel No. A 1265-11 Inventory No. 99100

Title Pādasthāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.7 x 10.0 cm

Folios 45

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/722

Manuscript Features

Excerpts

Beginning

❖ oṁ ……….||

atha pādasthāpanayā vidhi ||

divasānukrameṇa pīṭhapūjā || ||

hṅathukuhnu ābhyodaka mātṛśrā(2)rddha vidhi ||

mālako jiyakāva ||

yajamāna puṣpabhājana || adyādi || vākya ||

siddhirastu kriyārambhetyādi || ||

……(3) …..|| sūryyārgha || adyādi || vākya || ………|| ||

viśvebhyo devebhya idam āsanaṃ vṛddhi puṣpaṃ vṛddhi || ||

mātṛpitāma(4)hi, prapitāmahi pitarapitāmaha prapitāmaha, mātāmaha, pramātāmaha, vṛddhipramātāmaha, indrādyānave daivatebhyo, ida(5)m āsanaṃ, vṛddhi puṣpaṃvṛddhi || nandikeśvarāya ācāryyāya idam āsanaṃ vṛddhi puṣpaṃ vṛddhi || || (fol. 1v1-5)

End

śivaśaktikalaśādi hlāya ||

kumbha hlāya || thaṃ(7)ḍilāvalokanaṃ || yajamāna ārati, pratiṣṭhā ||

purṇṇarastu ||……..

svāna kokāyāva biya || komārī vi(fol. 45r1)sarjjanaṃ || thāyasa choya || … || ||

kumbhapā kāyāva pātra lavahlāya, yajamānādi || tarppaṇa || prītapretā ||

aṣṭāviṃśati(2)….samaya bhojya || jayantikāna dhunake ||

karaṃka choya || ………..|| || śubhaṃ || || (fol. 44v6-45r2)

Colophon

(fol. )

Microfilm Details

Reel No. A 1265/11

Date of Filming 10-11-1987

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 19-10-2005

Bibliography